Original

अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् ।यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ १६ ॥

Segmented

अहिंसा सर्व-धर्माणाम् इति वृद्ध-अनुशासनम् यद् अहिंस्रम् भवेत् कर्म तत् कार्यम् इति विद्महे

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
इति इति pos=i
वृद्ध वृद्ध pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अहिंस्रम् अहिंस्र pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
विद्महे विद् pos=v,p=1,n=p,l=lat