Original

प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु ।शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ १४ ॥

Segmented

प्राणा अपि अस्य छागस्य प्रापिताः ते स्व-योनिषु शरीरम् केवलम् शिष्टम् निश्चेष्टम् इति मे मतिः

Analysis

Word Lemma Parse
प्राणा प्राण pos=n,g=m,c=1,n=p
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
छागस्य छाग pos=n,g=m,c=6,n=s
प्रापिताः प्रापय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
योनिषु योनि pos=n,g=f,c=7,n=p
शरीरम् शरीर pos=n,g=n,c=1,n=s
केवलम् केवल pos=a,g=n,c=1,n=s
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
निश्चेष्टम् निश्चेष्ट pos=a,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s