Original

अनु त्वा मन्यतां माता पिता भ्राता सखापि च ।मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥ १२ ॥

Segmented

अनु त्वा मन्यताम् माता पिता भ्राता सखा अपि च मन्त्रयस्व एनम् उन्नीय परवन्तम् विशेषतः

Analysis

Word Lemma Parse
अनु अनु pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
मन्यताम् मन् pos=v,p=3,n=s,l=lot
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
अपि अपि pos=i
pos=i
मन्त्रयस्व मन्त्रय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
उन्नीय उन्नी pos=vi
परवन्तम् परवत् pos=a,g=m,c=2,n=s
विशेषतः विशेषतः pos=i