Original

यतिरुवाच ।प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि ।छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ ११ ॥

Segmented

यतिः उवाच प्राणैः वियोगे छागस्य यदि श्रेयः प्रपश्यसि छाग-अर्थे वर्तते यज्ञो भवतः किम् प्रयोजनम्

Analysis

Word Lemma Parse
यतिः यति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राणैः प्राण pos=n,g=m,c=3,n=p
वियोगे वियोग pos=n,g=m,c=7,n=s
छागस्य छाग pos=n,g=m,c=6,n=s
यदि यदि pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
प्रपश्यसि प्रपश् pos=v,p=2,n=s,l=lat
छाग छाग pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s