Original

सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च ।आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन ॥ १० ॥

Segmented

सूर्यम् चक्षुः दिशः श्रोत्रे प्राणो ऽस्य दिवम् एव च आगमे वर्तमानस्य न मे दोषो ऽस्ति कश्चन

Analysis

Word Lemma Parse
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
श्रोत्रे श्रोत्र pos=n,g=n,c=1,n=d
प्राणो प्राण pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
एव एव pos=i
pos=i
आगमे आगम pos=n,g=m,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
दोषो दोष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s