Original

ब्राह्मण उवाच ।गन्धान्न जिघ्रामि रसान्न वेद्मि रूपं न पश्यामि न च स्पृशामि ।न चापि शब्दान्विविधाञ्शृणोमि न चापि संकल्पमुपैमि किंचित् ॥ १ ॥

Segmented

ब्राह्मण उवाच गन्धान् न जिघ्रामि रसान् न वेद्मि रूपम् न पश्यामि न च स्पृशामि न च अपि शब्दान् विविधाञ् शृणोमि न च अपि संकल्पम् उपैमि किंचित्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
जिघ्रामि घ्रा pos=v,p=1,n=s,l=lat
रसान् रस pos=n,g=m,c=2,n=p
pos=i
वेद्मि विद् pos=v,p=1,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
pos=i
स्पृशामि स्पृश् pos=v,p=1,n=s,l=lat
pos=i
pos=i
अपि अपि pos=i
शब्दान् शब्द pos=n,g=m,c=2,n=p
विविधाञ् विविध pos=a,g=m,c=2,n=p
शृणोमि श्रु pos=v,p=1,n=s,l=lat
pos=i
pos=i
अपि अपि pos=i
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
उपैमि उपे pos=v,p=1,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s