Original

सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ९ ॥

Segmented

सुवर्णानि द्वि-वर्णानि पुष्पाणि च फलानि च सृजन्तः पादपाः तत्र व्याप्य तिष्ठन्ति तद् वनम्

Analysis

Word Lemma Parse
सुवर्णानि सुवर्ण pos=a,g=n,c=2,n=p
द्वि द्वि pos=n,comp=y
वर्णानि वर्ण pos=n,g=n,c=2,n=p
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
सृजन्तः सृज् pos=va,g=m,c=1,n=p,f=part
पादपाः पादप pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
व्याप्य व्याप् pos=vi
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s