Original

तस्मिन्वने सप्त महाद्रुमाश्च फलानि सप्तातिथयश्च सप्त ।सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम् ॥ ७ ॥

Segmented

तस्मिन् वने सप्त महा-द्रुमाः च फलानि सप्त अतिथयः च सप्त सप्त आश्रमाः सप्त समाधि च दीक्षाः च सप्त एतत् अरण्य-रूपम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
pos=i
फलानि फल pos=n,g=n,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
अतिथयः अतिथि pos=n,g=m,c=1,n=p
pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
समाधि समाधि pos=n,g=m,c=1,n=p
pos=i
दीक्षाः दीक्षा pos=n,g=f,c=1,n=p
pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अरण्य अरण्य pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s