Original

न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः ।न च बिभ्यति केषांचित्तेभ्यो बिभ्यति के च न ॥ ६ ॥

Segmented

न तत् प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः न च बिभ्यति केषांचित् तेभ्यो बिभ्यति केचन

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
pos=i
प्रहृष्यन्ति प्रहृष् pos=v,p=3,n=p,l=lat
pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
pos=i
pos=i
बिभ्यति भी pos=v,p=3,n=p,l=lat
केषांचित् कश्चित् pos=n,g=m,c=6,n=p
तेभ्यो तद् pos=n,g=m,c=5,n=p
बिभ्यति भी pos=v,p=3,n=p,l=lat
केचन कश्चन pos=n,g=m,c=1,n=p