Original

तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् ।नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ ५ ॥

Segmented

तस्मात् ह्रस्वतरम् न अस्ति न ततो ऽस्ति बृहत्तरम् न अस्ति तस्माद् दुःखतरम् न अस्ति अन्यत् तद्-समम् सुखम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
ह्रस्वतरम् ह्रस्वतर pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
ततो ततस् pos=i
ऽस्ति अस् pos=v,p=3,n=s,l=lat
बृहत्तरम् बृहत्तर pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
दुःखतरम् दुःखतर pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्यत् अन्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s