Original

ब्राह्मण उवाच ।न तदस्ति पृथग्भावे किंचिदन्यत्ततः समम् ।न तदस्त्यपृथग्भावे किंचिद्दूरतरं ततः ॥ ४ ॥

Segmented

ब्राह्मण उवाच न तद् अस्ति पृथग्भावे किंचिद् अन्यत् ततः समम् न तद् अस्ति अपृथग्भावे किंचिद् दूरतरम् ततः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पृथग्भावे पृथग्भाव pos=n,g=m,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
ततः ततस् pos=i
समम् सम pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अपृथग्भावे अपृथग्भाव pos=n,g=m,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दूरतरम् दूरतर pos=a,g=n,c=1,n=s
ततः ततस् pos=i