Original

ब्राह्मण्युवाच ।क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् ॥ ३ ॥

Segmented

ब्राह्मणी उवाच क्व तद् वनम् महा-प्राज्ञैः के वृक्षाः सरितः च काः गिरयः पर्वताः च एव कियाति अध्वनि तद् वनम्

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
के pos=n,g=m,c=1,n=p
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
काः pos=n,g=f,c=1,n=p
गिरयः गिरि pos=n,g=m,c=1,n=p
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कियाति कियत् pos=a,g=m,c=7,n=s
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s