Original

एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः ।विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥ २५ ॥

Segmented

एतद् एतादृशम् दिव्यम् अरण्यम् ब्राह्मणा विदुः विदित्वा च अन्वतिष्ठन्त क्षेत्रज्ञेन अनुदर्शितम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
एतादृशम् एतादृश pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
विदित्वा विद् pos=vi
pos=i
अन्वतिष्ठन्त अनुष्ठा pos=v,p=3,n=p,l=lan
क्षेत्रज्ञेन क्षेत्रज्ञ pos=n,g=m,c=3,n=s
अनुदर्शितम् अनुदर्शय् pos=va,g=n,c=2,n=s,f=part