Original

ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।तदरण्यमभिप्रेत्य यथाधीरमजायत ॥ २४ ॥

Segmented

ऋचम् अपि अत्र शंसन्ति विद्या-अरण्य-विदः जनाः तद् अरण्यम् अभिप्रेत्य यथा धीरम् अजायत

Analysis

Word Lemma Parse
ऋचम् ऋच् pos=n,g=f,c=2,n=s
अपि अपि pos=i
अत्र अत्र pos=i
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
विद्या विद्या pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
यथा यथा pos=i
धीरम् धीर pos=a,g=n,c=2,n=s
अजायत जन् pos=v,p=3,n=s,l=lan