Original

कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः ।आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥ २३ ॥

Segmented

कृश-आशाः सु व्रत-आशाः च तपसा दग्ध-किल्बिषाः आत्मनि आत्मानम् आवेश्य ब्रह्माणम् समुपासते

Analysis

Word Lemma Parse
कृश कृश pos=a,comp=y
आशाः आशा pos=n,g=m,c=1,n=p
सु सु pos=i
व्रत व्रत pos=n,comp=y
आशाः आशा pos=n,g=m,c=1,n=p
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषाः किल्बिष pos=n,g=m,c=1,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आवेश्य आवेशय् pos=vi
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
समुपासते समुपास् pos=v,p=3,n=p,l=lat