Original

नदीनां संगमस्तत्र वैतानः समुपह्वरे ।स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥ २२ ॥

Segmented

नदीनाम् सङ्गमः तत्र वैतानः समुपह्वरे स्व-आत्म-तृप्ताः यतो यान्ति साक्षाद् दान्ताः पितामहम्

Analysis

Word Lemma Parse
नदीनाम् नदी pos=n,g=f,c=6,n=p
सङ्गमः संगम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वैतानः वैतान pos=a,g=m,c=1,n=s
समुपह्वरे समुपह्वर pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
यतो यतस् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
साक्षाद् साक्षात् pos=i
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
पितामहम् पितामह pos=n,g=m,c=2,n=s