Original

गिरयः पर्वताश्चैव सन्ति तत्र समासतः ।नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसंभवम् ॥ २१ ॥

Segmented

गिरयः पर्वताः च एव सन्ति तत्र समासतः नद्यः च सरितो वारि वहन्त्यो ब्रह्म-संभवम्

Analysis

Word Lemma Parse
गिरयः गिरि pos=n,g=m,c=1,n=p
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
समासतः समासतस् pos=i
नद्यः नदी pos=n,g=f,c=1,n=p
pos=i
सरितो सरित् pos=n,g=f,c=1,n=p
वारि वारि pos=n,g=n,c=2,n=s
वहन्त्यो वह् pos=va,g=f,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
संभवम् सम्भव pos=n,g=n,c=2,n=s