Original

यशो वर्चो भगश्चैव विजयः सिद्धितेजसी ।एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ २० ॥

Segmented

यशो वर्चो भगः च एव विजयः सिद्धि-तेजस् एवम् एव अनुवर्तन्ते सप्त ज्योतींषि भास्करम्

Analysis

Word Lemma Parse
यशो यशस् pos=n,g=n,c=1,n=s
वर्चो वर्चस् pos=n,g=n,c=1,n=s
भगः भग pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विजयः विजय pos=n,g=m,c=1,n=s
सिद्धि सिद्धि pos=n,comp=y
तेजस् तेजस् pos=n,g=n,c=1,n=d
एवम् एवम् pos=i
एव एव pos=i
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
सप्त सप्तन् pos=n,g=m,c=1,n=p
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
भास्करम् भास्कर pos=n,g=m,c=2,n=s