Original

विषयैकात्ययाध्वानं कामक्रोधविरोधकम् ।तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥ २ ॥

Segmented

विषय-एक-अत्यय-अध्वानम् काम-क्रोध-विरोधकम् तद् अतीत्य महा-दुर्गम् प्रविष्टो ऽस्मि महद् वनम्

Analysis

Word Lemma Parse
विषय विषय pos=n,comp=y
एक एक pos=n,comp=y
अत्यय अत्यय pos=n,comp=y
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
विरोधकम् विरोधक pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अतीत्य अती pos=vi
महा महत् pos=a,comp=y
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
महद् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s