Original

सप्त स्त्रियस्तत्र वसन्ति सद्यो अवाङ्मुखा भानुमत्यो जनित्र्यः ।ऊर्ध्वं रसानां ददते प्रजाभ्यः सर्वान्यथा सर्वमनित्यतां च ॥ १८ ॥

Segmented

ऊर्ध्वम् रसानाम् ददते प्रजाभ्यः सर्वान् यथा सर्वम् अनित्य-ताम् च

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
रसानाम् रस pos=n,g=m,c=6,n=p
ददते दा pos=v,p=3,n=s,l=lat
प्रजाभ्यः प्रजा pos=n,g=f,c=4,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यथा यथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनित्य अनित्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i