Original

येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः ।ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ १७ ॥

Segmented

ये ऽधिगच्छन्ति तत् सन्तः तेषाम् न अस्ति भयम् पुनः ऊर्ध्वम् च अवाक् च तिर्यक् च तस्य न अन्तः ऽधिगम्यते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सन्तः सत् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
अवाक् अवाक् pos=i
pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
तस्य तद् pos=n,g=n,c=6,n=s
pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
ऽधिगम्यते अधिगम् pos=v,p=3,n=s,l=lat