Original

आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः ।अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ १५ ॥

Segmented

आतिथ्यम् प्रतिगृह्णन्ति तत्र सप्त महा-ऋषयः अर्चितेषु प्रलीनेषु तेषु अन्यत् रोचते वनम्

Analysis

Word Lemma Parse
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
प्रतिगृह्णन्ति प्रतिग्रह् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अर्चितेषु अर्चय् pos=va,g=m,c=7,n=p,f=part
प्रलीनेषु प्रली pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
अन्यत् अन्य pos=n,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
वनम् वन pos=n,g=n,c=1,n=s