Original

एको ह्यग्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति ।तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः ॥ १४ ॥

Segmented

एको हि अग्निः सु मनाः ब्राह्मणो ऽत्र पञ्च-इन्द्रियाणि समिधः च अत्र सन्ति तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा गुणाः फलानि अतिथयः फल-आशाः

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
सु सु pos=i
मनाः मनस् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
पञ्च पञ्चन् pos=n,comp=y
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
समिधः समिध् pos=n,g=f,c=1,n=p
pos=i
अत्र अत्र pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
तेभ्यो तद् pos=n,g=m,c=5,n=p
मोक्षाः मोक्ष pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
दीक्षा दीक्षा pos=n,g=f,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
फलानि फल pos=n,g=n,c=1,n=p
अतिथयः अतिथि pos=n,g=m,c=1,n=p
फल फल pos=n,comp=y
आशाः आशा pos=n,g=f,c=1,n=p