Original

बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च ।विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥ १३ ॥

Segmented

बहूनि अव्यक्त-वर्णानि पुष्पाणि च फलानि च विसृजन्तौ महा-वृक्षौ तद् वनम् व्याप्य तिष्ठतः

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=2,n=p
अव्यक्त अव्यक्त pos=a,comp=y
वर्णानि वर्ण pos=n,g=n,c=2,n=p
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
विसृजन्तौ विसृज् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
वृक्षौ वृक्ष pos=n,g=m,c=1,n=d
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
व्याप्य व्याप् pos=vi
तिष्ठतः स्था pos=v,p=3,n=d,l=lat