Original

तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः ।सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥ ९ ॥

Segmented

तेषाम् प्राद्रवमाणानाम् उपदेश-अर्थम् आत्मनः सर्पाणाम् दशने भावः प्रवृत्तः पूर्वम् एव तु

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्राद्रवमाणानाम् प्राद्रु pos=va,g=m,c=6,n=p,f=part
उपदेश उपदेश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
दशने दशन pos=n,g=m,c=7,n=s
भावः भाव pos=n,g=m,c=1,n=s
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
तु तु pos=i