Original

देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् ।पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति ॥ ७ ॥

Segmented

देव-ऋषयः च नागाः च असुराः च प्रजापतिम् पर्यपृच्छन्न् उपासीनाः श्रेयो नः प्रोच्यताम् इति

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
पर्यपृच्छन्न् परिप्रच्छ् pos=v,p=3,n=p,l=lan
उपासीनाः उपास् pos=va,g=m,c=1,n=p,f=part
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
प्रोच्यताम् प्रवच् pos=v,p=3,n=s,l=lot
इति इति pos=i