Original

एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि ।तेनानुशिष्टा गुरुणा सदैव लोकद्विष्टाः पन्नगाः सर्व एव ॥ ५ ॥

Segmented

एको द्वेष्टा न अस्ति ततो द्वितीयो यो हृद्-शयः तम् अहम् अनुब्रवीमि तेन अनुशिष्टाः गुरुणा सदा एव लोक-द्विष्टाः पन्नगाः सर्व एव

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हृद् हृद् pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुब्रवीमि अनुब्रू pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
अनुशिष्टाः अनुशास् pos=va,g=m,c=1,n=p,f=part
गुरुणा गुरु pos=n,g=m,c=3,n=s
सदा सदा pos=i
एव एव pos=i
लोक लोक pos=n,comp=y
द्विष्टाः द्विष् pos=va,g=m,c=1,n=p,f=part
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i