Original

एकः श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि ।तस्मिन्गुरौ गुरुवासं निरुष्य शक्रो गतः सर्वलोकामरत्वम् ॥ ४ ॥

Segmented

एकः श्रोता न अस्ति ततो द्वितीयो यो हृद्-शयः तम् अहम् अनुब्रवीमि तस्मिन् गुरौ गुरु-वासम् निरुष्य शक्रो गतः सर्व-लोक-अमर-त्वम्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हृद् हृद् pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुब्रवीमि अनुब्रू pos=v,p=1,n=s,l=lat
तस्मिन् तद् pos=n,g=m,c=7,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
गुरु गुरु pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
निरुष्य निर्वस् pos=vi
शक्रो शक्र pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s