Original

एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि ।तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः सप्त दिवि प्रभान्ति ॥ ३ ॥

Segmented

एको बन्धुः न अस्ति ततो द्वितीयो यो हृद्-शयः तम् अहम् अनुब्रवीमि तेन अनुशिष्टाः बान्धवा बन्धुमन्तः सप्तर्षयः सप्त दिवि प्रभान्ति

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हृद् हृद् pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुब्रवीमि अनुब्रू pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
अनुशिष्टाः अनुशास् pos=va,g=m,c=1,n=p,f=part
बान्धवा बान्धव pos=n,g=m,c=1,n=p
बन्धुमन्तः बन्धुमत् pos=a,g=m,c=1,n=p
सप्तर्षयः सप्तर्षि pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
प्रभान्ति प्रभा pos=v,p=3,n=p,l=lat