Original

एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ।विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ॥ १८ ॥

Segmented

एतद् एतादृशम् सूक्ष्मम् ब्रह्मचर्यम् विदुः बुधाः विदित्वा च अन्वपद्यन्त क्षेत्रज्ञेन अनुदर्शिन्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
एतादृशम् एतादृश pos=a,g=n,c=2,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p
विदित्वा विद् pos=vi
pos=i
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
क्षेत्रज्ञेन क्षेत्रज्ञ pos=n,g=m,c=3,n=s
अनुदर्शिन् अनुदर्शिन् pos=a,g=m,c=1,n=p