Original

ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः ।आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥ १७ ॥

Segmented

ब्रह्म एव समिधः तस्य ब्रह्म अग्निः ब्रह्म संस्तरः आपो ब्रह्म गुरुः ब्रह्म स ब्रह्मणि समाहितः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
एव एव pos=i
समिधः समिध् pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
संस्तरः संस्तर pos=n,g=m,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s