Original

तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते ।गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥ १३ ॥

Segmented

तस्य च अनुमते कर्म ततः पश्चात् प्रवर्तते गुरुः बोद्धा च शत्रुः च द्वेष्टा च हृदि संश्रितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अनुमते अनुमत pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
गुरुः गुरु pos=n,g=m,c=1,n=s
बोद्धा बोद्धृ pos=n,g=m,c=1,n=s
pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
संश्रितः संश्रि pos=va,g=m,c=1,n=s,f=part