Original

शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् ।पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ॥ १२ ॥

Segmented

शृणोति अयम् प्रोच्यमानम् गृह्णाति च यथातथम् पृच्छतः तावत् भूयो गुरुः अन्यो ऽनुमन्यते

Analysis

Word Lemma Parse
शृणोति श्रु pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
प्रोच्यमानम् प्रवच् pos=va,g=n,c=2,n=s,f=part
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
तावत् तावत् pos=a,g=m,c=6,n=s
भूयो भूयस् pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽनुमन्यते अनुमन् pos=v,p=3,n=s,l=lat