Original

एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः ।नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ ११ ॥

Segmented

एकम् शास्तारम् आसाद्य शब्देन एकेन संस्कृताः नाना व्यवसिताः सर्वे सर्प-देव-ऋषि-दानवाः

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
शास्तारम् शास्तृ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शब्देन शब्द pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
संस्कृताः संस्कृ pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
व्यवसिताः व्यवसा pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्प सर्प pos=n,comp=y
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p