Original

असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः ।दानं देवा व्यवसिता दममेव महर्षयः ॥ १० ॥

Segmented

असुराणाम् प्रवृत्तः तु दम्भ-भावः स्वभाव-जः दानम् देवा व्यवसिता दमम् एव महा-ऋषयः

Analysis

Word Lemma Parse
असुराणाम् असुर pos=n,g=m,c=6,n=p
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
दम्भ दम्भ pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
स्वभाव स्वभाव pos=n,comp=y
जः pos=a,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
व्यवसिता व्यवसा pos=va,g=m,c=1,n=p,f=part
दमम् दम pos=n,g=m,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p