Original

ब्राह्मण उवाच ।एकः शास्ता न द्वितीयोऽस्ति शास्ता यथा नियुक्तोऽस्मि तथा चरामि ।हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनैव युक्तः प्रवणादिवोदकम् ॥ १ ॥

Segmented

ब्राह्मण उवाच एकः शास्ता न द्वितीयो ऽस्ति शास्ता यथा नियुक्तो ऽस्मि तथा चरामि हृदि एष तिष्ठन् पुरुषः शास्ति शास्ता तेन एव युक्तः प्रवणाद् इव उदकम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
शास्ता शास्तृ pos=n,g=m,c=1,n=s
pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
शास्ता शास्तृ pos=n,g=m,c=1,n=s
यथा यथा pos=i
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
चरामि चर् pos=v,p=1,n=s,l=lat
हृदि हृद् pos=n,g=n,c=7,n=s
एष एतद् pos=n,g=m,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
शास्ता शास्तृ pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रवणाद् प्रवण pos=n,g=m,c=5,n=s
इव इव pos=i
उदकम् उदक pos=n,g=n,c=1,n=s