Original

अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते ।आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ॥ ९ ॥

Segmented

अदन् हि अविद्वान् अन्नानि ममत्वेन उपपद्यते आत्म-अर्थम् पाचय् नित्यम् ममत्वेन उपहन्यते

Analysis

Word Lemma Parse
अदन् अद् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
अन्नानि अन्न pos=n,g=n,c=2,n=p
ममत्वेन ममत्व pos=n,g=n,c=3,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाचय् पाचय् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
ममत्वेन ममत्व pos=n,g=n,c=3,n=s
उपहन्यते उपहन् pos=v,p=3,n=s,l=lat