Original

विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि ।गुणास्ते देवताभूताः सततं भुञ्जते हविः ॥ ८ ॥

Segmented

विदुषाम् बुध्यमानानाम् स्वम् स्वम् स्थानम् यथाविधि गुणाः ते देवता-भूताः सततम् भुञ्जते हविः

Analysis

Word Lemma Parse
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
बुध्यमानानाम् बुध् pos=va,g=m,c=6,n=p,f=part
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
यथाविधि यथाविधि pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
देवता देवता pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=2,n=s