Original

स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् ।अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ॥ ७ ॥

Segmented

स्व-गुणम् भक्षयन्ति एते गुणवन्तः शुभ-अशुभम् अहम् च निर्गुणो अत्र इति सप्त एते मोक्ष-हेतवः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
गुणवन्तः गुणवत् pos=a,g=m,c=1,n=p
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
इति इति pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
मोक्ष मोक्ष pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p