Original

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ ६ ॥

Segmented

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः मन्ता बोद्धा च सप्ता एते विज्ञेयाः कर्तृ-हेतवः

Analysis

Word Lemma Parse
घ्राता घ्रातृ pos=a,g=m,c=1,n=s
भक्षयिता भक्षयितृ pos=n,g=m,c=1,n=s
द्रष्टा द्रष्टृ pos=a,g=m,c=1,n=s
स्प्रष्टा स्प्रष्टृ pos=a,g=m,c=1,n=s
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
मन्ता मन्तृ pos=n,g=m,c=1,n=s
बोद्धा बोद्धृ pos=n,g=m,c=1,n=s
pos=i
सप्ता सप्तन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
विज्ञेयाः विज्ञा pos=va,g=m,c=1,n=p,f=krtya
कर्तृ कर्तृ pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p