Original

गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः ।मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ॥ ५ ॥

Segmented

गन्धो रसः च रूपम् च शब्दः स्पर्शः च पञ्चमः मन्तव्यम् अथ बोद्धव्यम् सप्त एते कर्म-हेतवः

Analysis

Word Lemma Parse
गन्धो गन्ध pos=n,g=m,c=1,n=s
रसः रस pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
मन्तव्यम् मन् pos=va,g=n,c=1,n=s,f=krtya
अथ अथ pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
सप्त सप्तन् pos=n,g=n,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p