Original

होतॄणां साधनं चैव शृणु सर्वमशेषतः ।घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ॥ ४ ॥

Segmented

होतॄणाम् साधनम् च एव शृणु सर्वम् अशेषतः घ्राणम् जिह्वा च चक्षुः च त्वक् च श्रोत्रम् च पञ्चमम् मनो बुद्धिः च सप्ता एते विज्ञेया गुण-हेतवः

Analysis

Word Lemma Parse
होतॄणाम् होतृ pos=n,g=m,c=6,n=p
साधनम् साधन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
त्वक् त्वच् pos=n,g=f,c=1,n=s
pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
सप्ता सप्तन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
विज्ञेया विज्ञा pos=va,g=m,c=1,n=p,f=krtya
गुण गुण pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p