Original

तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते ।शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ॥ २ ॥

Segmented

तस्य सर्वस्य विधिवद् विधानम् उपदेक्ष्यते शृणु मे गदतो भद्रे रहस्यम् इदम् उत्तमम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
विधिवद् विधिवत् pos=i
विधानम् विधान pos=n,g=n,c=1,n=s
उपदेक्ष्यते उपदिश् pos=v,p=3,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
गदतो गद् pos=va,g=m,c=6,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
रहस्यम् रहस्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s