Original

तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् ।देवं नारायणं भीरु सर्वात्मानं निबोध मे ॥ १७ ॥

Segmented

तत्र सामानि गायन्ति तानि च आहुः निदर्शनम् देवम् नारायणम् भीरु सर्व-आत्मानम् निबोध मे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सामानि सामन् pos=n,g=n,c=2,n=p
गायन्ति गा pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=2,n=p
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
सर्व सर्व pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s