Original

ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः ।नारायणाय देवाय यदबध्नन्पशून्पुरा ॥ १६ ॥

Segmented

ऋचः च अपि अत्र शंसन्ति नारायण-विदः जनाः नारायणाय देवाय यद् अबध्नन् पशून् पुरा

Analysis

Word Lemma Parse
ऋचः ऋच् pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
अत्र अत्र pos=i
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
नारायण नारायण pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
नारायणाय नारायण pos=n,g=m,c=4,n=s
देवाय देव pos=n,g=m,c=4,n=s
यद् यत् pos=i
अबध्नन् बन्ध् pos=v,p=3,n=p,l=lan
पशून् पशु pos=n,g=m,c=2,n=p
पुरा पुरा pos=i