Original

गुणवत्पावको मह्यं दीप्यते हव्यवाहनः ।योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः ।प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ॥ १४ ॥

Segmented

गुणवत्-पावकः मह्यम् दीप्यते हव्यवाहनः योग-यज्ञः प्रवृत्तो मे ज्ञान-ब्रह्म-मनः-उद्भवः प्राण-स्तोत्रः अपान-शस्त्रः सर्व-त्याग-सु दक्षिणः

Analysis

Word Lemma Parse
गुणवत् गुणवत् pos=a,comp=y
पावकः पावक pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
दीप्यते दीप् pos=v,p=3,n=s,l=lat
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ज्ञान ज्ञान pos=n,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
मनः मनस् pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
स्तोत्रः स्तोत्र pos=n,g=m,c=1,n=s
अपान अपान pos=n,comp=y
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
त्याग त्याग pos=n,comp=y
सु सु pos=i
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s