Original

स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् ।मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ॥ १३ ॥

Segmented

स्पर्शेन स्पृश्यते यत् च घ्राणेन घ्रायते च यत् मनः-षष्ठानि संयम्य हवींषि एतानि सर्वशः

Analysis

Word Lemma Parse
स्पर्शेन स्पर्श pos=n,g=m,c=3,n=s
स्पृश्यते स्पृश् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
घ्राणेन घ्राण pos=n,g=n,c=3,n=s
घ्रायते घ्रा pos=v,p=3,n=s,l=lat
pos=i
यत् यद् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,comp=y
षष्ठानि षष्ठ pos=a,g=n,c=2,n=p
संयम्य संयम् pos=vi
हवींषि हविस् pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i