Original

अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः ।स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ ११ ॥

Segmented

अत्ता हि अन्नम् इदम् विद्वान् पुनः जनयत् ईश्वरः स च अन्नात् जायते तस्मिन् सूक्ष्मो नाम व्यतिक्रमः

Analysis

Word Lemma Parse
अत्ता अत्तृ pos=n,g=m,c=1,n=s
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
जनयत् जनय् pos=v,p=3,n=s,l=lan
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अन्नात् अन्न pos=n,g=n,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तस्मिन् तद् pos=n,g=n,c=7,n=s
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
नाम नाम pos=i
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s