Original

अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् ।स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ॥ १० ॥

Segmented

अभक्ष्य-भक्षणम् च एव मद्य-पानम् च हन्ति तम् स च अन्नम् हन्ति तत् च अन्नम् स हत्वा हन्यते बुधः

Analysis

Word Lemma Parse
अभक्ष्य अभक्ष्य pos=a,comp=y
भक्षणम् भक्षण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मद्य मद्य pos=n,comp=y
पानम् पान pos=n,g=n,c=1,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
हन्यते हन् pos=v,p=3,n=s,l=lat
बुधः बुध pos=a,g=m,c=1,n=s