Original

प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः ।व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ॥ ९ ॥

Segmented

प्राण-अपानौ इदम् द्वंद्वम् अवाक् च ऊर्ध्वम् च गच्छतः व्यानः समानः च एव उभौ तिर्यग् द्वन्द्व-त्वम् उच्यते

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
इदम् इदम् pos=n,g=n,c=1,n=s
द्वंद्वम् द्वंद्व pos=n,g=n,c=1,n=s
अवाक् अवाक् pos=i
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
गच्छतः गम् pos=v,p=3,n=d,l=lat
व्यानः व्यान pos=n,g=m,c=1,n=s
समानः समान pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat